Skip to main content

Text 23

VERSO 23

Texto

Texto

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān

Palabra por palabra

Sinônimos

śūlaiḥ — con lanzas; paraśvadhaih — con hachas; khaḍgaiḥ — con espadas; śataghnībhiḥ — con śataghnīs, bhuśuṇḍibhiḥ–con bhuśuṇḍis; sarvataḥ — por todas partes; avākiran — dispersaron; śastraiḥ — con armas; astraiḥ — con flechas; ca — y; vibudha-ṛṣabhān — a los jefes de los semidioses.

śūlaiḥ — com lanças; paraśvadhaiḥ — com machados; khaḍgaiḥ — com espadas; śataghnībhiḥ — com śataghnīs; bhuśuṇḍibhiḥ — com bhuśuṇḍis; sarvataḥ — em todo o arredor; avākiran — dispersavam; śastraiḥ — com armas; astraiḥ — com flechas; ca — e; vibudha-ṛṣabhān — os líderes dos semideuses.

Traducción

Tradução

Empuñando lanzas, tridentes, hachas, espadas y otras armas, como śataghnīs y bhuśuṇḍis, los demonios atacaron en distintas direcciones y dispersaron a los jefes de los ejércitos de los semidioses.

Munidos de lanças, tridentes, machados, espadas e outras armas, tais como śataghnīs e bhuśuṇḍis, os demônios atacavam de diferentes direções e dispersavam todos os líderes dos exércitos dos semideuses.