Skip to main content

Text 23

Sloka 23

Texto

Verš

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān

Palabra por palabra

Synonyma

śūlaiḥ — con lanzas; paraśvadhaih — con hachas; khaḍgaiḥ — con espadas; śataghnībhiḥ — con śataghnīs, bhuśuṇḍibhiḥ–con bhuśuṇḍis; sarvataḥ — por todas partes; avākiran — dispersaron; śastraiḥ — con armas; astraiḥ — con flechas; ca — y; vibudha-ṛṣabhān — a los jefes de los semidioses.

śūlaiḥ — bodci; paraśvadhaiḥ — sekerami; khaḍgaiḥ — meči; śataghnībhiḥ — zbraněmi śataghnī; bhuśuṇḍibhiḥ — zbraněmi bhuśuṇḍi; sarvataḥ — na všechny strany; avākiran — rozprášili; śastraiḥ — zbraněmi; astraiḥ — šípy; ca — a; vibudha-ṛṣabhān — vůdce polobohů.

Traducción

Překlad

Empuñando lanzas, tridentes, hachas, espadas y otras armas, como śataghnīs y bhuśuṇḍis, los demonios atacaron en distintas direcciones y dispersaron a los jefes de los ejércitos de los semidioses.

Démoni vyzbrojení bodci, trojzubci, sekerami, meči a dalšími zbraněmi, jako jsou śataghnī a bhuśuṇḍi, zaútočili z různých stran a rozehnali všechny vojevůdce polobohů.