Skip to main content

Text 23

Text 23

Texto

Text

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān

Palabra por palabra

Synonyms

śūlaiḥ — con lanzas; paraśvadhaih — con hachas; khaḍgaiḥ — con espadas; śataghnībhiḥ — con śataghnīs, bhuśuṇḍibhiḥ–con bhuśuṇḍis; sarvataḥ — por todas partes; avākiran — dispersaron; śastraiḥ — con armas; astraiḥ — con flechas; ca — y; vibudha-ṛṣabhān — a los jefes de los semidioses.

śūlaiḥ — by spears; paraśvadhaiḥ — by axes; khaḍgaiḥ — by swords; śataghnībhiḥ — by śataghnīs; bhuśuṇḍibhiḥ — by bhuśuṇḍis; sarvataḥ — all around; avākiran — scattered; śastraiḥ — with weapons; astraiḥ — with arrows; ca — and; vibudha-ṛṣabhān — the chiefs of the demigods.

Traducción

Translation

Empuñando lanzas, tridentes, hachas, espadas y otras armas, como śataghnīs y bhuśuṇḍis, los demonios atacaron en distintas direcciones y dispersaron a los jefes de los ejércitos de los semidioses.

Armed with lances, tridents, axes, swords and other weapons like śataghnīs and bhuśuṇḍis, the demons attacked from different directions and scattered all the chiefs of the demigod armies.