Skip to main content

Śrīmad-bhāgavatam 5.18.24

Texto

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.

Palabra por palabra

ramyake ca — también en Ramyaka-varṣa; bhagavataḥ — de la Suprema Personalidad de Dios; priya-tamam — el principal; mātsyam — pez; avatāra-rūpam — la forma de la encarnación; tat-varṣa-puruṣasya — del gobernador de esa región; manoḥ — Manu; prāk — anteriormente (al final del Cākṣuṣa-manvantara); pradarśitam — manifestada; saḥ — ese manu; idānīm api — incluso hasta ahora; mahatā bhakti-yogena — merced al servicio devocional avanzado; ārādhayati — adora a la Suprema Personalidad de Dios; idam — esto; ca — y; udāharati — canta.

Traducción

Śukadeva Gosvāmī continuó: En Ramyaka-varṣa, donde gobierna Vaivasvata Manu, la Suprema Personalidad de Dios apareció en la forma de Matsya al final de la última era [Cākṣuṣa-manvantara]. Vaivasvata Manu adora al Señor Matsya con servicio devocional puro, y canta el siguiente mantra.