Skip to main content

Text 25

VERSO 25

Texto

Texto

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.
āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.

Palabra por palabra

Sinônimos

āgnīdhra — Āgnīdhra; idhma-jihva — Idhmajihva; yajña-bāhu — Yajñabāhu; mahā-vīra — Mahāvīra; hiraṇya-retaḥ — Hiraṇyaretā; ghṛtapṛṣṭha — Ghṛtapṛṣṭha; savana — Savana; medhā-tithi — Medhātithi; vītihotra — Vītihotra; kavayaḥ — y Kavi; iti — así; sarve — todos estos; eva — ciertamente; agni — del semidiós que controla el fuego; nāmānaḥ — nombres.

āgnīdhra — Āgnīdhra; idhma-jihva — Idhmajihva; yajña-bāhu — Yajñabāhu; mahā-vīra — Mahāvīra; hiraṇya-retaḥ — Hiraṇyaretā; ghṛta-pṛṣṭha — Ghṛtapṛṣṭha; savana — Savana; medhā-tithi — Medhātithi; vīti-hotra — Vītihotra; kavayaḥ — e Kavi; iti — assim; sarve­ — todos estes; eva — decerto; agni — do semideus que controla o fogo; nāmānaḥ — nomes.

Traducción

Tradução

Los diez hijos de Mahārāja Priyavrata se llamaron Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra y Kavi. Agni, el dios del fuego, recibe estos mismos nombres.

Os dez filhos de Mahārāja Priyavrata se chamavam Āgnīdhra, ldhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Sava­na, Medhātithi, Vītihotra e Kavi. Esses também são nomes de Agni, o deus do fogo.