Skip to main content

Word for Word Index

hiraṇya-aṇḍa-samudbhavaḥ
su cuerpo material fue creado a partir de Hiraṇyagarbha. — Śrīmad-bhāgavatam 5.20.44
hiraṇya-dāsa
Hiraṇya Majumadāra — CC Antya-līlā 3.208
el tío de Raghunātha dāsa Gosvāmī — CC Antya-līlā 6.18
hiraṇya-dāsa palāila
Hiraṇya dāsa huyó — CC Antya-līlā 6.20
hiraṇya-garbha
Hiraṇyagarbha — CC Ādi-līlā 5.106
hiraṇya-garbham
al Señor Brahmā — Śrīmad-bhāgavatam 5.1.9
hiraṇya-garbhaḥ
el Señor Brahmā — Śrīmad-bhāgavatam 5.19.13
conocido como Hiraṇyagarbha — Śrīmad-bhāgavatam 5.20.44
aquel que mantiene el universo dentro de su abdomen — Śrīmad-bhāgavatam 7.3.32
la manifestación hiraṇyagarbhaCC Ādi-līlā 2.53
hiraṇya-garbhera
del total de las entidades vivientes — CC Ādi-līlā 2.51
hiraṇya
oro — Śrīmad-bhāgavatam 3.8.30, Śrīmad-bhāgavatam 4.24.37, Śrīmad-bhāgavatam 5.26.19
Hiraṇya — CC Ādi-līlā 10.70, CC Madhya-līlā 16.217
de oro — CC Antya-līlā 1.139
Hiraṇya — CC Antya-līlā 3.166, CC Antya-līlā 3.174
hiraṇya-keśaḥ
de cabello dorado — Śrīmad-bhāgavatam 3.18.7
cabello dorado — Śrīmad-bhāgavatam 3.24.17
cabello de color dorado — CC Madhya-līlā 20.333
hiraṇya-raśanaḥ
un vestido como el oro — Śrīmad-bhāgavatam 4.7.20
hiraṇya-raśanam
atado con una cadena de oro — Śrīmad-bhāgavatam 4.19.19
hiraṇya-retaḥ
Hiraṇyaretā — Śrīmad-bhāgavatam 5.1.25
hiraṇya-ṣṭhīvaḥ
Hiraṇyaṣṭhīva — Śrīmad-bhāgavatam 5.20.3-4
hiraṇya-retasaḥ
al fuego original. — Śrīmad-bhāgavatam 6.9.42
jagadīśa-hiraṇya
llamados Jagadīśa e Hiraṇya — CC Ādi-līlā 14.39