Skip to main content

ŚB 5.1.25

Devanagari

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामान: ॥ २५ ॥

Text

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.

Synonyms

āgnīdhra — Āgnīdhra; idhma-jihva — Idhmajihva; yajña-bāhu — Yajñabāhu; mahā-vīra — Mahāvīra; hiraṇya-retaḥ — Hiraṇyaretā; ghṛtapṛṣṭha — Ghṛtapṛṣṭha; savana — Savana; medhā-tithi — Medhātithi; vītihotra — Vītihotra; kavayaḥ — and Kavi; iti — thus; sarve — all these; eva — certainly; agni — of the demigod controlling fire; nāmānaḥ — names.

Translation

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.