Skip to main content

Word for Word Index

kavayaḥ
los inteligentes — Bg. 4.16
los eruditos — Bg. 18.2, Śrīmad-bhāgavatam 1.3.35, Śrīmad-bhāgavatam 2.2.5
todos los trascendentalistas — Śrīmad-bhāgavatam 1.2.22
grandes filósofos — Śrīmad-bhāgavatam 1.9.16
filósofos o eruditos entendidos — Śrīmad-bhāgavatam 2.4.21
aquellos que están bien versados en los rituales — Śrīmad-bhāgavatam 3.20.43
hombres eruditos — Śrīmad-bhāgavatam 3.25.20
personas eruditas — Śrīmad-bhāgavatam 3.26.33
grandes sabios eruditos — Śrīmad-bhāgavatam 4.22.31, Śrīmad-bhāgavatam 5.18.4
sabios eruditos — Śrīmad-bhāgavatam 4.28.62
los que tienen experiencia — Śrīmad-bhāgavatam 4.29.1
y Kavi — Śrīmad-bhāgavatam 5.1.25
el progreso en la vida espiritual de los sabios o filósofos eruditos — Śrīmad-bhāgavatam 5.6.17
los sabios eruditos — Śrīmad-bhāgavatam 5.12.11
los sabios muy eruditos — Śrīmad-bhāgavatam 5.18.36
pensadores expertos — Śrīmad-bhāgavatam 7.1.9
los grandes eruditos cuya inteligencia es perfecta — Śrīmad-bhāgavatam 8.1.2
las grandes personalidades — Śrīmad-bhāgavatam 8.6.12
los más sabios de los sabios y las personas santas — Śrīmad-bhāgavatam 10.8.47
devotos eruditos — CC Ādi-līlā 1.48, CC Madhya-līlā 22.48
los devotos — CC Madhya-līlā 23.114