Skip to main content

Text 2

Text 2

Texto

Text

jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya
jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya

Palabra por palabra

Synonyms

jaya jaya — ¡toda gloria!; śrī-caitanya — al Señor Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; dayā-maya — al muy misericordioso; jaya — ¡toda gloria!; advaita-priya — al querido señor de Advaita Ācārya; nityānanda-priya — a Śrī Caitanya Mahāprabhu, que es muy querido al Señor Nityānanda; jaya — ¡toda gloria!

jaya jaya — all glories; śrī-caitanya — to Lord Śrī Caitanya Mahāprabhu; jaya — all glories; dayā-maya — to the most merciful; jaya — all glories; advaita-priya — to the dear master of Advaita Ācārya; nityānanda-priya — to Śrī Caitanya Mahāprabhu, who is very dear to Lord Nityānanda; jaya — all glories.

Traducción

Translation

¡Toda gloria al Señor Śrī Caitanya Mahāprabhu, que es muy misericordioso y que es muy querido a Advaita Ācārya y al Señor Nityānanda!

All glories to Lord Śrī Caitanya Mahāprabhu, who is very merciful and who is very dear to Advaita Ācārya and Lord Nityānanda!