Skip to main content

Text 2

Text 2

Text

Texto

jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya
jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya

Synonyms

Palabra por palabra

jaya jaya — all glories; śrī-caitanya — to Lord Śrī Caitanya Mahāprabhu; jaya — all glories; dayā-maya — to the most merciful; jaya — all glories; advaita-priya — to the dear master of Advaita Ācārya; nityānanda-priya — to Śrī Caitanya Mahāprabhu, who is very dear to Lord Nityānanda; jaya — all glories.

jaya jaya — ¡toda gloria!; śrī-caitanya — al Señor Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; dayā-maya — al muy misericordioso; jaya — ¡toda gloria!; advaita-priya — al querido señor de Advaita Ācārya; nityānanda-priya — a Śrī Caitanya Mahāprabhu, que es muy querido al Señor Nityānanda; jaya — ¡toda gloria!

Translation

Traducción

All glories to Lord Śrī Caitanya Mahāprabhu, who is very merciful and who is very dear to Advaita Ācārya and Lord Nityānanda!

¡Toda gloria al Señor Śrī Caitanya Mahāprabhu, que es muy misericordioso y que es muy querido a Advaita Ācārya y al Señor Nityānanda!