Skip to main content

Śrī caitanya-caritāmṛta Antya 11.2

Verš

jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya

Synonyma

jaya jaya — sláva; śrī-caitanya — Pánu Śrī Caitanyovi Mahāprabhuovi; jaya — sláva; dayā-maya — nejmilostivějšímu; jaya — sláva; advaita-priya — drahému pánovi Advaity Ācāryi; nityānanda-priya — Śrī Caitanyovi Mahāprabhuovi, jenž je nesmírně drahý Pánu Nityānandovi; jaya — sláva.

Překlad

Sláva nanejvýš milostivému Pánu Śrī Caitanyovi Mahāprabhuovi, který je nesmírně drahý Advaitovi Ācāryovi a Pánu Nityānandovi!