Skip to main content

Synonyma

jaya advaita-candra
sláva Advaitovi Ācāryovi — Śrī caitanya-caritāmṛta Ādi 1.18, Śrī caitanya-caritāmṛta Ādi 5.2, Śrī caitanya-caritāmṛta Ādi 6.2, Śrī caitanya-caritāmṛta Ādi 13.2, Śrī caitanya-caritāmṛta Ādi 14.2, Śrī caitanya-caritāmṛta Ādi 17.2, Śrī caitanya-caritāmṛta Madhya 6.2, Śrī caitanya-caritāmṛta Madhya 7.2, Śrī caitanya-caritāmṛta Madhya 8.2, Śrī caitanya-caritāmṛta Antya 2.2, Śrī caitanya-caritāmṛta Antya 3.2
sláva Śrī Advaitovi Prabhuovi — Śrī caitanya-caritāmṛta Ādi 10.2
sláva Advaitovi Prabhuovi — Śrī caitanya-caritāmṛta Madhya 1.7, Śrī caitanya-caritāmṛta Madhya 4.2, Śrī caitanya-caritāmṛta Madhya 9.2, Śrī caitanya-caritāmṛta Madhya 15.2, Śrī caitanya-caritāmṛta Madhya 19.2, Śrī caitanya-caritāmṛta Antya 1.8
jaya advaita
sláva Advaitovi Prabhuovi — Śrī caitanya-caritāmṛta Ādi 12.2
sláva Advaitovi Ācāryovi — Śrī caitanya-caritāmṛta Antya 5.3
jaya-advaitacandra
sláva Advaitovi Ācāryovi — Śrī caitanya-caritāmṛta Ādi 15.2
jaya advaitacandra
sláva Śrī Advaitacandrovi — Śrī caitanya-caritāmṛta Ādi 16.2
sláva Advaitovi Prabhuovi — Śrī caitanya-caritāmṛta Madhya 2.2
jaya-ajayau
vítězství i porážku — Bg. 2.38
ātma-jaya-anubhāvita
který může být vnímán po přemožení mysli — Śrīmad-bhāgavatam 3.13.39
jaya gaura-bhakta-vṛnda
sláva oddaným Pána Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Ādi 5.2
sláva všem oddaným Pána Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Ādi 6.2
sláva oddaným Pána Caitanyi. — Śrī caitanya-caritāmṛta Ādi 15.2, Śrī caitanya-caritāmṛta Ādi 17.2, Śrī caitanya-caritāmṛta Madhya 7.2
sláva oddaným Pána Gaurasundara. — Śrī caitanya-caritāmṛta Madhya 1.7
sláva oddaným Pána. — Śrī caitanya-caritāmṛta Madhya 2.2, Śrī caitanya-caritāmṛta Madhya 4.2, Śrī caitanya-caritāmṛta Madhya 19.2
sláva oddaným Pána Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Madhya 6.2
sláva oddaným Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Madhya 8.2, Śrī caitanya-caritāmṛta Antya 1.8
jaya bhakta-gaṇa
sláva oddaným — Śrī caitanya-caritāmṛta Antya 5.3
jaya jaya śrī-caitanya
sláva Pánu Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Ādi 16.2
sláva Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Madhya 2.2, Śrī caitanya-caritāmṛta Madhya 19.2, Śrī caitanya-caritāmṛta Antya 1.8
jaya kṛṣṇa-caitanya
sláva Pánu Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Madhya 1.272
jaya śrī-kṛṣṇa-caitanya
sláva Pánu Śrī Kṛṣṇovi Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Madhya 14.59
jaya-chalāt
pod záminkou poražení. — Śrī caitanya-caritāmṛta Ādi 16.3
dhanam-jaya
ó Arjuno, uchvatiteli bohatství. — Bg. 12.9
jaya jaya-dhvani
volání „sláva, sláva“ — Śrī caitanya-caritāmṛta Madhya 14.57
jaya jaya gadādhara
sláva Gadādharovi Prabhuovi — Śrī caitanya-caritāmṛta Ādi 13.3
jaya jaya gauracandra
sláva Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Madhya 4.2
sláva Pánu Gauraharimu — Śrī caitanya-caritāmṛta Madhya 6.2
jaya gauracandra
sláva Gauraharimu — Śrī caitanya-caritāmṛta Madhya 14.59
jaya haridāsa
sláva Haridāsovi Ṭhākurovi. — Śrī caitanya-caritāmṛta Ādi 13.3
jaya iti
volali: “Vítězství!” — Śrīmad-bhāgavatam 7.10.68
jāyā iva
jako manželka — Śrīmad-bhāgavatam 5.6.4
jaya jagannātha
sláva Pánu Jagannāthovi — Śrī caitanya-caritāmṛta Madhya 13.51, Śrī caitanya-caritāmṛta Madhya 14.57
jaya-kāśiṣu
vyhlašovali vítězství — Śrīmad-bhāgavatam 4.10.15
jaya
vítězství — Śrīmad-bhāgavatam 6.12.14, Śrīmad-bhāgavatam 8.17.13
poražení — Śrīmad-bhāgavatam 8.17.10
všechna sláva — Śrīmad-bhāgavatam 8.17.25
sláva — Śrīmad-bhāgavatam 8.18.11, Śrī caitanya-caritāmṛta Ādi 1.18, Śrī caitanya-caritāmṛta Ādi 1.18, Śrī caitanya-caritāmṛta Ādi 2.3, Śrī caitanya-caritāmṛta Ādi 2.3, Śrī caitanya-caritāmṛta Ādi 2.3, Śrī caitanya-caritāmṛta Ādi 3.2, Śrī caitanya-caritāmṛta Ādi 3.2, Śrī caitanya-caritāmṛta Ādi 3.2, Śrī caitanya-caritāmṛta Ādi 4.2, Śrī caitanya-caritāmṛta Ādi 4.2, Śrī caitanya-caritāmṛta Ādi 4.2, Śrī caitanya-caritāmṛta Ādi 6.2, Śrī caitanya-caritāmṛta Ādi 6.118, Śrī caitanya-caritāmṛta Ādi 7.2, Śrī caitanya-caritāmṛta Ādi 7.2, Śrī caitanya-caritāmṛta Ādi 8.2, Śrī caitanya-caritāmṛta Ādi 9.10, Śrī caitanya-caritāmṛta Ādi 10.2, Śrī caitanya-caritāmṛta Ādi 11.3, Śrī caitanya-caritāmṛta Ādi 13.4, Śrī caitanya-caritāmṛta Ādi 13.4, Śrī caitanya-caritāmṛta Ādi 13.5, Śrī caitanya-caritāmṛta Ādi 14.2, Śrī caitanya-caritāmṛta Ādi 14.2, Śrī caitanya-caritāmṛta Ādi 15.2, Śrī caitanya-caritāmṛta Ādi 16.2, Śrī caitanya-caritāmṛta Ādi 16.2, Śrī caitanya-caritāmṛta Ādi 17.2, Śrī caitanya-caritāmṛta Madhya 1.6, Śrī caitanya-caritāmṛta Madhya 1.7, Śrī caitanya-caritāmṛta Madhya 1.188, Śrī caitanya-caritāmṛta Madhya 1.188, Śrī caitanya-caritāmṛta Madhya 3.2, Śrī caitanya-caritāmṛta Madhya 3.2, Śrī caitanya-caritāmṛta Madhya 3.2, Śrī caitanya-caritāmṛta Madhya 5.2, Śrī caitanya-caritāmṛta Madhya 5.2, Śrī caitanya-caritāmṛta Madhya 5.2, Śrī caitanya-caritāmṛta Madhya 5.2, Śrī caitanya-caritāmṛta Madhya 5.2, Śrī caitanya-caritāmṛta Madhya 7.2, Śrī caitanya-caritāmṛta Madhya 8.2, Śrī caitanya-caritāmṛta Madhya 8.5, Śrī caitanya-caritāmṛta Madhya 9.2, Śrī caitanya-caritāmṛta Madhya 9.2, Śrī caitanya-caritāmṛta Madhya 10.2, Śrī caitanya-caritāmṛta Madhya 10.2, Śrī caitanya-caritāmṛta Madhya 10.2, Śrī caitanya-caritāmṛta Madhya 11.2, Śrī caitanya-caritāmṛta Madhya 11.2, Śrī caitanya-caritāmṛta Madhya 11.2, Śrī caitanya-caritāmṛta Madhya 12.2, Śrī caitanya-caritāmṛta Madhya 12.2, Śrī caitanya-caritāmṛta Madhya 12.2, Śrī caitanya-caritāmṛta Madhya 13.2, Śrī caitanya-caritāmṛta Madhya 13.2, Śrī caitanya-caritāmṛta Madhya 13.3, Śrī caitanya-caritāmṛta Madhya 14.2, Śrī caitanya-caritāmṛta Madhya 14.3, Śrī caitanya-caritāmṛta Madhya 15.2, Śrī caitanya-caritāmṛta Madhya 15.2, Śrī caitanya-caritāmṛta Madhya 15.3, Śrī caitanya-caritāmṛta Madhya 16.2, Śrī caitanya-caritāmṛta Madhya 16.2, Śrī caitanya-caritāmṛta Madhya 16.2, Śrī caitanya-caritāmṛta Madhya 17.2, Śrī caitanya-caritāmṛta Madhya 17.2, Śrī caitanya-caritāmṛta Madhya 17.2, Śrī caitanya-caritāmṛta Madhya 18.2, Śrī caitanya-caritāmṛta Madhya 18.2, Śrī caitanya-caritāmṛta Madhya 18.2, Śrī caitanya-caritāmṛta Madhya 20.2, Śrī caitanya-caritāmṛta Madhya 20.2, Śrī caitanya-caritāmṛta Madhya 20.2, Śrī caitanya-caritāmṛta Madhya 21.2, Śrī caitanya-caritāmṛta Madhya 21.2, Śrī caitanya-caritāmṛta Madhya 21.2, Śrī caitanya-caritāmṛta Madhya 21.2, Śrī caitanya-caritāmṛta Madhya 21.2, Śrī caitanya-caritāmṛta Madhya 22.2, Śrī caitanya-caritāmṛta Madhya 22.2, Śrī caitanya-caritāmṛta Madhya 23.2, Śrī caitanya-caritāmṛta Madhya 23.2, Śrī caitanya-caritāmṛta Madhya 23.2, Śrī caitanya-caritāmṛta Madhya 24.2, Śrī caitanya-caritāmṛta Madhya 24.2, Śrī caitanya-caritāmṛta Madhya 24.2, Śrī caitanya-caritāmṛta Madhya 25.2, Śrī caitanya-caritāmṛta Madhya 25.2, Śrī caitanya-caritāmṛta Madhya 25.2, Śrī caitanya-caritāmṛta Antya 2.2, Śrī caitanya-caritāmṛta Antya 2.2, Śrī caitanya-caritāmṛta Antya 3.2, Śrī caitanya-caritāmṛta Antya 3.2, Śrī caitanya-caritāmṛta Antya 4.2, Śrī caitanya-caritāmṛta Antya 4.2, Śrī caitanya-caritāmṛta Antya 4.2, Śrī caitanya-caritāmṛta Antya 6.2, Śrī caitanya-caritāmṛta Antya 6.2, Śrī caitanya-caritāmṛta Antya 6.2, Śrī caitanya-caritāmṛta Antya 7.2, Śrī caitanya-caritāmṛta Antya 7.2, Śrī caitanya-caritāmṛta Antya 7.2, Śrī caitanya-caritāmṛta Antya 9.3, Śrī caitanya-caritāmṛta Antya 9.3, Śrī caitanya-caritāmṛta Antya 10.2, Śrī caitanya-caritāmṛta Antya 10.2, Śrī caitanya-caritāmṛta Antya 10.2, Śrī caitanya-caritāmṛta Antya 11.2, Śrī caitanya-caritāmṛta Antya 11.2, Śrī caitanya-caritāmṛta Antya 11.3, Śrī caitanya-caritāmṛta Antya 11.3, Śrī caitanya-caritāmṛta Antya 11.4, Śrī caitanya-caritāmṛta Antya 11.4, Śrī caitanya-caritāmṛta Antya 11.5, Śrī caitanya-caritāmṛta Antya 11.6, Śrī caitanya-caritāmṛta Antya 11.6, Śrī caitanya-caritāmṛta Antya 11.7, Śrī caitanya-caritāmṛta Antya 11.8, Śrī caitanya-caritāmṛta Antya 11.9, Śrī caitanya-caritāmṛta Antya 12.2, Śrī caitanya-caritāmṛta Antya 12.3, Śrī caitanya-caritāmṛta Antya 12.3, Śrī caitanya-caritāmṛta Antya 12.3, Śrī caitanya-caritāmṛta Antya 13.2, Śrī caitanya-caritāmṛta Antya 13.2, Śrī caitanya-caritāmṛta Antya 13.2, Śrī caitanya-caritāmṛta Antya 14.3, Śrī caitanya-caritāmṛta Antya 14.3, Śrī caitanya-caritāmṛta Antya 14.4, Śrī caitanya-caritāmṛta Antya 15.2, Śrī caitanya-caritāmṛta Antya 15.3, Śrī caitanya-caritāmṛta Antya 15.3, Śrī caitanya-caritāmṛta Antya 16.2, Śrī caitanya-caritāmṛta Antya 16.2, Śrī caitanya-caritāmṛta Antya 16.2, Śrī caitanya-caritāmṛta Antya 17.2, Śrī caitanya-caritāmṛta Antya 17.2, Śrī caitanya-caritāmṛta Antya 17.2, Śrī caitanya-caritāmṛta Antya 18.2, Śrī caitanya-caritāmṛta Antya 18.2, Śrī caitanya-caritāmṛta Antya 18.2, Śrī caitanya-caritāmṛta Antya 19.2, Śrī caitanya-caritāmṛta Antya 19.2, Śrī caitanya-caritāmṛta Antya 19.2, Śrī caitanya-caritāmṛta Antya 20.2, Śrī caitanya-caritāmṛta Antya 20.2, Śrī caitanya-caritāmṛta Antya 20.2
Jaya — Śrīmad-bhāgavatam 9.16.36
poražení. — Śrī caitanya-caritāmṛta Ādi 16.25