Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

त्रसद्दस्यु: पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धन: ॥ ४ ॥

Text

Verš

trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ
trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ

Synonyms

Synonyma

trasaddasyuḥ — by the name Trasaddasyu; paurukutsaḥ — the son of Purukutsa; yaḥ — who; anaraṇyasya — of Anaraṇya; deha-kṛt — the father; haryaśvaḥ — by the name Haryaśva; tat-sutaḥ — the son of Anaraṇya; tasmāt — from him (Haryaśva); prāruṇaḥ — by the name Prāruṇa; atha — then, from Prāruṇa; tribandhanaḥ — his son, Tribandhana.

trasaddasyuḥ — jenž se jmenoval Trasaddasyu; paurukutsaḥ — syn Purukutsy; yaḥ — který; anaraṇyasya — Anaraṇyi; deha-kṛt — otec; haryaśvaḥ — jménem Haryaśva; tat-sutaḥ — Anaraṇyův syn; tasmāt — od něho (Haryaśvy); prāruṇaḥ — jménem Prāruṇa; atha — potom, od Prāruṇy; tribandhanaḥ — jeho syn, Tribandhana.

Translation

Překlad

The son of Purukutsa was Trasaddasyu, who was the father of Anaraṇya. Anaraṇya’s son was Haryaśva, the father of Prāruṇa. Prāruṇa was the father of Tribandhana.

Synem Purukutsy byl Trasaddasyu, jenž se stal otcem Anaraṇyi. Anaraṇyovým synem byl Haryaśva, otec Prāruṇy. Prāruṇa se stal otcem Tribandhany.