Skip to main content

ŚB 9.7.4

Devanagari

त्रसद्दस्यु: पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धन: ॥ ४ ॥

Text

trasaddasyuḥ paurukutso
yo ’naraṇyasya deha-kṛt
haryaśvas tat-sutas tasmāt
prāruṇo ’tha tribandhanaḥ

Synonyms

trasaddasyuḥ — by the name Trasaddasyu; paurukutsaḥ — the son of Purukutsa; yaḥ — who; anaraṇyasya — of Anaraṇya; deha-kṛt — the father; haryaśvaḥ — by the name Haryaśva; tat-sutaḥ — the son of Anaraṇya; tasmāt — from him (Haryaśva); prāruṇaḥ — by the name Prāruṇa; atha — then, from Prāruṇa; tribandhanaḥ — his son, Tribandhana.

Translation

The son of Purukutsa was Trasaddasyu, who was the father of Anaraṇya. Anaraṇya’s son was Haryaśva, the father of Prāruṇa. Prāruṇa was the father of Tribandhana.