Skip to main content

Text 9

Text 9

Devanagari

Devanagari

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृप: ।
देशान्नि:सारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥

Text

Texto

jñātvā putrasya tat karma
guruṇābhihitaṁ nṛpaḥ
deśān niḥsārayām āsa
sutaṁ tyakta-vidhiṁ ruṣā
jñātvā putrasya tat karma
guruṇābhihitaṁ nṛpaḥ
deśān niḥsārayām āsa
sutaṁ tyakta-vidhiṁ ruṣā

Synonyms

Palabra por palabra

jñātvā — knowing; putrasya — of his son; tat — that; karma — action; guruṇā — by the spiritual master (Vasiṣṭha); abhihitam — informed; nṛpaḥ — the King (Ikṣvāku); deśāt — from the country; niḥsārayām āsa — drove away; sutam — his son; tyakta-vidhim — because he violated the regulative principles; ruṣā — out of anger.

jñātvā — al saber; putrasya — de su hijo; tat — esa; karma — acción; guruṇā — por el maestro espiritual (Vasiṣṭha); abhihitam — informado; nṛpaḥ — el rey (Ikṣvāku); deśāt — del país; niḥsārayām āsa — desterró; sutam — a su hijo; tyakta-vidhim — por haber violado los principios regulativos; ruṣā — lleno de ira.

Translation

Traducción

When King Ikṣvāku, thus informed by Vasiṣṭha, understood what his son Vikukṣi had done, he was extremely angry. Thus he ordered Vikukṣi to leave the country because Vikukṣi had violated the regulative principles.

Cuando Vasiṣṭha le informó de lo que su hijo había hecho, el rey Ikṣvāku se enfadó muchísimo, y, por haber violado los principios regulativos, ordenó a Vikukṣi que se marchase del país.