Skip to main content

Text 36

Text 36

Devanagari

Devanagari

तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: ।
ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥ ३६ ॥

Text

Texto

tam ānarcātithiṁ bhūpaḥ
pratyutthānāsanārhaṇaiḥ
yayāce ’bhyavahārāya
pāda-mūlam upāgataḥ
tam ānarcātithiṁ bhūpaḥ
pratyutthānāsanārhaṇaiḥ
yayāce ’bhyavahārāya
pāda-mūlam upāgataḥ

Synonyms

Palabra por palabra

tam — unto him (Durvāsā); ānarca — worshiped; atithim — although an uninvited guest; bhūpaḥ — the King (Ambarīṣa); pratyutthāna — by standing up; āsana — by offering a seat; arhaṇaiḥ — and by paraphernalia for worship; yayāce — requested; abhyavahārāya — for eating; pāda-mūlam — at the root of his feet; upāgataḥ — fell down.

tam — a él (a Durvāsā); ānarca — adoró; atithim — aunque no había sido invitado; bhūpaḥ — el rey (Ambarīṣa); pratyutthāna — poniéndose de pie; āsana — ofreciendo un asiento; arhaṇaiḥ — y con artículos de adoración; yayāce — rogó; abhyavahārāya — que comiese; pāda-mūlam — al nivel de sus pies; upāgataḥ — se postró.

Translation

Traducción

After standing up to receive Durvāsā Muni, King Ambarīṣa offered him a seat and paraphernalia of worship. Then, sitting at his feet, the King requested the great sage to eat.

El rey Ambarīṣa se levantó para recibir a Durvāsā Muni, y le ofreció un asiento y artículos de adoración. A continuación, sentándose a sus pies, el rey rogó al gran sabio que comiese.