Skip to main content

Text 36

Sloka 36

Devanagari

Dévanágarí

तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: ।
ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥ ३६ ॥

Text

Verš

tam ānarcātithiṁ bhūpaḥ
pratyutthānāsanārhaṇaiḥ
yayāce ’bhyavahārāya
pāda-mūlam upāgataḥ
tam ānarcātithiṁ bhūpaḥ
pratyutthānāsanārhaṇaiḥ
yayāce ’bhyavahārāya
pāda-mūlam upāgataḥ

Synonyms

Synonyma

tam — unto him (Durvāsā); ānarca — worshiped; atithim — although an uninvited guest; bhūpaḥ — the King (Ambarīṣa); pratyutthāna — by standing up; āsana — by offering a seat; arhaṇaiḥ — and by paraphernalia for worship; yayāce — requested; abhyavahārāya — for eating; pāda-mūlam — at the root of his feet; upāgataḥ — fell down.

tam — jeho (Durvāsu); ānarca — uctil; atithim — přestože to byl nezvaný host; bhūpaḥ — král (Ambarīṣa); pratyutthāna — povstáním; āsana — nabídnutím místa k sezení; arhaṇaiḥ — a předměty používanými k uctívání; yayāce — vybídl; abhyavahārāya — aby se najedl; pāda-mūlam — u jeho nohou; upāgataḥ — padl na zem.

Translation

Překlad

After standing up to receive Durvāsā Muni, King Ambarīṣa offered him a seat and paraphernalia of worship. Then, sitting at his feet, the King requested the great sage to eat.

Král Ambarīṣa vstal, aby Durvāsu Muniho přivítal, nabídl mu místo k sezení a uctil ho patřičnými předměty. Potom usedl u jeho nohou a vybídl velkého mudrce, aby se najedl.