Skip to main content

Texts 44-45

VERSOS 44-45

Devanagari

Devanagari

दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: ।
ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥

Text

Texto

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te

Synonyms

Sinônimos

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — from him (Mahīnara); kṣemakaḥ — a son named Kṣemaka; bhavitā — will take birth; yataḥ — from whom (Nimi); brahma-kṣatrasya — of brāhmaṇas and kṣatriyas; vai — indeed; yoniḥ — the source; vaṁśaḥ — the dynasty; deva-ṛṣi-satkṛtaḥ — respected by great saintly persons and demigods; kṣemakam — King Kṣemaka; prāpya — up to this point; rājānam — the monarch; saṁsthām — an end to them; prāpsyati — there will be; vai — indeed; kalau — in this Kali-yuga; atha — thereafter; māgadha-rājānaḥ — the kings in the Māgadha dynasty; bhāvinaḥ — the future; ye — all those who; vadāmi — I shall explain; te — unto you.

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — dele (Mahīnara); kṣemakaḥ — um filho chamado Kṣemaka; bhavitā — nascerá; yataḥ — de quem (Nimi); brahma-kṣatrasya — de brāhmaṇas e kṣatriyas; vai — na verdade; yoniḥ — a fonte; vaṁśaḥ — a dinastia; deva-ṛṣi-satkṛtaḥ — respeitada por grandes pessoas santas e semideuses; kṣemakam — o rei Kṣemaka; prāpya — até este ponto; rājānam — o monarca; saṁsthām — o término deles; prāpsyati — haverá; vai — na verdade; kalau — neste Kali-yuga; atha — em seguida; māgadha-rājānaḥ — os reis na dinastia Māgadha; bhāvinaḥ — o futuro; ye — todos aqueles que; vadāmi — explicarei; te — a ti.

Translation

Tradução

The son of Mahīnara will be Daṇḍapāṇi, and his son will be Nimi, from whom King Kṣemaka will be born. I have now described to you the moon-god’s dynasty, which is the source of brāhmaṇas and kṣatriyas and is worshiped by demigods and great saints. In this Kali-yuga, Kṣemaka will be the last monarch. Now I shall describe to you the future of the Māgadha dynasty. Please listen.

O filho de Mahīnara será Daṇḍapāṇi, cujo filho será Nimi, de quem nascerá o rei Kṣemaka. Acabo de descrever-te a dinastia do deus da Lua, que é a fonte dos brāhmaṇas e dos kṣatriyas e é adorada pelos semideuses e grandes santos. Neste Kali-yuga, Kṣemaka será o último monarca. Agora, eu te descreverei a futura dinastia Māgadha. Por favor, escuta.