Skip to main content

Texts 44-45

Sloka 44-45

Devanagari

Dévanágarí

दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: ।
ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥

Text

Verš

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te

Synonyms

Synonyma

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — from him (Mahīnara); kṣemakaḥ — a son named Kṣemaka; bhavitā — will take birth; yataḥ — from whom (Nimi); brahma-kṣatrasya — of brāhmaṇas and kṣatriyas; vai — indeed; yoniḥ — the source; vaṁśaḥ — the dynasty; deva-ṛṣi-satkṛtaḥ — respected by great saintly persons and demigods; kṣemakam — King Kṣemaka; prāpya — up to this point; rājānam — the monarch; saṁsthām — an end to them; prāpsyati — there will be; vai — indeed; kalau — in this Kali-yuga; atha — thereafter; māgadha-rājānaḥ — the kings in the Māgadha dynasty; bhāvinaḥ — the future; ye — all those who; vadāmi — I shall explain; te — unto you.

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — jeho (Mahīnary); kṣemakaḥ — syn jménem Kṣemaka; bhavitā — narodí se; yataḥ — jemuž (Nimimu); brahma-kṣatrasya — brāhmaṇů a kṣatriyů; vai — jistě; yoniḥ — původ; vaṁśaḥ — dynastie; deva-ṛṣi-satkṛtaḥ — ctěná velkými světci a polobohy; kṣemakam — král Kṣemaka; prāpya — až potud; rājānam — vladař; saṁsthām — jejich konec; prāpsyati — nastane; vai — jistě; kalau — v této Kali-yuze; atha — poté; māgadha-rājānaḥ — králové Māgadhské dynastie; bhāvinaḥ — budoucnost; ye — všichni ti, kdo; vadāmi — vyložím; te — tobě.

Translation

Překlad

The son of Mahīnara will be Daṇḍapāṇi, and his son will be Nimi, from whom King Kṣemaka will be born. I have now described to you the moon-god’s dynasty, which is the source of brāhmaṇas and kṣatriyas and is worshiped by demigods and great saints. In this Kali-yuga, Kṣemaka will be the last monarch. Now I shall describe to you the future of the Māgadha dynasty. Please listen.

Synem Mahīnary bude Daṇḍapāṇi a jeho synem pak bude Nimi, jemuž se narodí král Kṣemaka. Tak jsem ti představil dynastii boha Měsíce, z níž pocházejí brāhmaṇové a kṣatriyové a kterou uctívají polobozi a velcí světci. V této Kali-yuze bude Kṣemaka posledním vladařem. Nyní ti nastíním budoucnost Māgadhské dynastie. Prosím poslouchej.