Skip to main content

Texts 44-45

Texts 44-45

Devanagari

Devanagari

दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: ।
ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥

Text

Texto

daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te

Synonyms

Palabra por palabra

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — from him (Mahīnara); kṣemakaḥ — a son named Kṣemaka; bhavitā — will take birth; yataḥ — from whom (Nimi); brahma-kṣatrasya — of brāhmaṇas and kṣatriyas; vai — indeed; yoniḥ — the source; vaṁśaḥ — the dynasty; deva-ṛṣi-satkṛtaḥ — respected by great saintly persons and demigods; kṣemakam — King Kṣemaka; prāpya — up to this point; rājānam — the monarch; saṁsthām — an end to them; prāpsyati — there will be; vai — indeed; kalau — in this Kali-yuga; atha — thereafter; māgadha-rājānaḥ — the kings in the Māgadha dynasty; bhāvinaḥ — the future; ye — all those who; vadāmi — I shall explain; te — unto you.

daṇḍapāṇiḥ — Daṇḍapāṇi; nimiḥ — Nimi; tasya — de él (de Mahīnara); kṣemakaḥ — un hijo llamado Kṣemaka; bhavitā — nacerá; yataḥ — de quien (Nimi); brahma-kṣatrasya — de brāhmaṇas y kṣatriyas; vai — en verdad; yoniḥ — el origen; vaṁśaḥ — la dinastía; deva-ṛṣi-satkṛtaḥ — respetada por semidioses y grandes personas santas; kṣemakam — el rey Kṣemaka; prāpya — hasta ese momento; rājānam — el monarca; saṁsthām — su final; prāpsyati — será; vai — en verdad; kalau — en este Kali-yuga; atha — a continuación; māgadha-rājānaḥ — los reyes de la dinastía Māgadha; bhāvinaḥ — el futuro; ye — todos aquellos que; vadāmi — voy a explicar; te — a ti.

Translation

Traducción

The son of Mahīnara will be Daṇḍapāṇi, and his son will be Nimi, from whom King Kṣemaka will be born. I have now described to you the moon-god’s dynasty, which is the source of brāhmaṇas and kṣatriyas and is worshiped by demigods and great saints. In this Kali-yuga, Kṣemaka will be the last monarch. Now I shall describe to you the future of the Māgadha dynasty. Please listen.

El hijo de Mahīnara será Daṇḍapāṇi, cuyo hijo será Nimi, de quien nacerá el rey Kṣemaka. Así te he descrito la dinastía del dios de la Luna, que dio origen a brāhmaṇas y kṣatriyas y que es adorada por semidioses y grandes santos. Kṣemaka será el último monarca de este Kali-yuga. Ahora te hablaré del futuro de la dinastía Māgadha. Escucha, por favor.