Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीबादरायणिरुवाच
ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयु: श्रुतायु: सत्यायू रयोऽथ विजयो जय: ॥ १ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ
śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; ailasya — of Purūravā; ca — also; urvaśī-garbhāt — from the womb of Urvaśī; ṣaṭ — six; āsan — there were; ātmajāḥ — sons; nṛpa — O King Parīkṣit; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — as well as; vijayaḥ — Vijaya; jayaḥ — Jaya.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; ailasya — de Purūravā; ca — también; urvaśī-garbhāt — del vientre de Urvaśī; ṣaṭ — seis; āsan — hubo; ātmajāḥ — hijos; nṛpa — ¡oh, rey Parīkṣit!; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — así como; vijayaḥ — Vijaya; jayaḥ — Jaya.

Translation

Traducción

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, Purūravā engendró seis hijos en el vientre de Urvaśī. Sus nombres fueron: Āyu, Śrutāyu, Satyāyu, Raya, Vijaya y Jaya.