Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीबादरायणिरुवाच
ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयु: श्रुतायु: सत्यायू रयोऽथ विजयो जय: ॥ १ ॥

Text

Verš

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ
śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

Synonyms

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; ailasya — of Purūravā; ca — also; urvaśī-garbhāt — from the womb of Urvaśī; ṣaṭ — six; āsan — there were; ātmajāḥ — sons; nṛpa — O King Parīkṣit; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — as well as; vijayaḥ — Vijaya; jayaḥ — Jaya.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; ailasya — Purūravy; ca — také; urvaśī-garbhāt — z lůna Urvaśī; ṣaṭ — šest; āsan — bylo; ātmajāḥ — synů; nṛpa — ó králi Parīkṣite; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — jakož i; vijayaḥ — Vijaya; jayaḥ — Jaya.

Translation

Překlad

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, Purūravā zplodil v lůně Urvaśī šest synů. Jmenovali se Āyu, Śrutāyu, Satyāyu, Raya, Vijaya a Jaya.