Skip to main content

Text 37

Text 37

Devanagari

Devanagari

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥

Text

Texto

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram
sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Synonyms

Palabra por palabra

saḥ — he, Vasiṣṭha; tasya — of Sudyumna; tām — that; daśām — condition; dṛṣṭvā — seeing; kṛpayā — out of mercy; bhṛśa-pīḍitaḥ — being very much aggrieved; sudyumnasya — of Sudyumna; āśayan — desiring; puṁstvam — the maleness; upādhāvata — began to worship; śaṅkaram — Lord Śiva.

saḥ — él, Vasiṣṭha; tasya — de Sudyumna; tām — esa; daśām — condición; dṛṣṭvā — al ver; kṛpayā — por misericordia; bhṛśa-pīḍitaḥ — muy apenado; sudyumnasya — de Sudyumna; āśayan — deseando; puṁstvam — la masculinidad; upādhāvata — comenzó a adorar; śaṅkaram — al Señor Śiva.

Translation

Traducción

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].

Muy apenado de ver la lamentable situación de Sudyumna, Vasiṣṭha comenzó a adorar de nuevo al Señor Śaṅkara [Śiva], deseando que Sudyumna recuperase su masculinidad.