Skip to main content

Text 48

VERSO 48

Devanagari

Devanagari

यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥ ४८ ॥

Text

Texto

yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho
yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho

Synonyms

Sinônimos

yātudhānyaḥ — carnivorous female demons; ca — and; śataśaḥ — hundreds upon hundreds; śūla-hastāḥ — every one of them with a trident in hand; vivāsasaḥ — completely naked; chindhi — cut to pieces; bhindhi — pierce; iti — thus; vādinyaḥ — talking; tathā — in that way; rakṣaḥ-gaṇāḥ — a band of Rākṣasas (a type of demon); prabho — O my King.

yātudhānyaḥ — mulheres carnívoras demoníacas; ca — e; śataśaḥ — centenas e centenas; śūla-hastāḥ — cada um deles com um tridente na mão; vivāsasaḥ — completamente nus; chindhi — despedaçai; bhin­dhi — trespassai; iti — assim; vādinyaḥ — falando; tathā — dessa manei­ra; rakṣaḥ-gaṇāḥ — um bando de Rākṣasas (uma espécie de demônio); prabho — ó meu rei.

Translation

Tradução

O my King, many hundreds of male and female carnivorous demons, completely naked and carrying tridents in their hands, then appeared, crying the slogans “Cut them to pieces! Pierce them!”

Ó meu rei, muitas centenas de demônias e demônios carnívoros, completamente nus e carregando tridentes em suas mãos, apareceram então, bradando os lemas: “Despedaçai-os! Tres­passai-os!”