Skip to main content

Text 48

Sloka 48

Devanagari

Dévanágarí

यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥ ४८ ॥

Text

Verš

yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho
yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho

Synonyms

Synonyma

yātudhānyaḥ — carnivorous female demons; ca — and; śataśaḥ — hundreds upon hundreds; śūla-hastāḥ — every one of them with a trident in hand; vivāsasaḥ — completely naked; chindhi — cut to pieces; bhindhi — pierce; iti — thus; vādinyaḥ — talking; tathā — in that way; rakṣaḥ-gaṇāḥ — a band of Rākṣasas (a type of demon); prabho — O my King.

yātudhānyaḥ — masožravých dravých démonic; ca — a; śataśaḥ — stovky a stovky; śūla-hastāḥ — každá z nich s trojzubcem v ruce; vivāsasaḥ — zcela nahé; chindhi — rozsekej na kusy; bhindhi — probodni; iti — tímto způsobem; vādinyaḥ — mluvící; tathā — takto; rakṣaḥ-gaṇāḥ — tlupa Rākṣasů (démonů); prabho — ó můj králi.

Translation

Překlad

O my King, many hundreds of male and female carnivorous demons, completely naked and carrying tridents in their hands, then appeared, crying the slogans “Cut them to pieces! Pierce them!”

Ó můj králi, potom se zjevily stovky masožravých démonů a démonic, zcela nahých a s trojzubci v rukách. Vykřikovali: “Rozsekej je na kusy! Propíchni je!”