Skip to main content

Text 41

Text 41

Devanagari

Devanagari

श्रीशुक उवाच
य इदं श‍ृणुयात्काले यो धारयति चाद‍ृत: ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥

Text

Texto

śrī-śuka uvāca
ya idaṁ śṛṇuyāt kāle
yo dhārayati cādṛtaḥ
taṁ namasyanti bhūtāni
mucyate sarvato bhayāt
śrī-śuka uvāca
ya idaṁ śṛṇuyāt kāle
yo dhārayati cādṛtaḥ
taṁ namasyanti bhūtāni
mucyate sarvato bhayāt

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — anyone who; idam — this; śṛṇuyāt — may hear; kāle — at a time of fear; yaḥ — anyone who; dhārayati — employs this prayer; ca — also; ādṛtaḥ — with faith and adoration; tam — unto him; namasyanti — offer respectful obeisances; bhūtāni — all living beings; mucyate — is released; sarvataḥ — from all; bhayāt — fearful conditions.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yaḥ — todo el que; idam — esta; śṛṇuyāt — que escuche; kāle — en un momento de temor; yaḥ — todo el que; dhārayati — emplea esta oración; ca — también; ādṛtaḥ — con fe y adoración; tam — a él; namasyanti — ofrecen reverencias respetuosas; bhūtāni — todos los seres vivos; mucyate — se libera; sarvataḥ — de todas; bhayāt — circunstancias de temor.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: My dear Mahārāja Parīkṣit, one who employs this armor or hears about it with faith and veneration when afraid because of any conditions in the material world is immediately freed from all dangers and is worshiped by all living entities.

Śrī Śukadeva Gosvāmī dijo: Mi querido Mahārāja Parīkṣit, aquel que, sintiendo temor ante alguna circunstancia del mundo material, emplea esta armadura o escucha acerca de ella con fe y veneración, de inmediato se libera de todos los peligros y es adorado por todas las entidades vivientes.