Skip to main content

Text 3

VERSO 3

Devanagari

Devanagari

श्रीबादरायणिरुवाच
वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमना: श‍ृणु ॥ ३ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu
śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyms

Sinônimos

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; vṛtaḥ — the chosen; purohitaḥ — priest; tvāṣṭraḥ — the son of Tvaṣṭā; mahendrāya — unto King Indra; anupṛcchate — after he (Indra) inquired; nārāyaṇa-ākhyam — named Nārāyaṇa-kavaca; varma — defensive armor made of a mantra; āha — he said; tat — that; iha — this; eka-manāḥ — with great attention; śṛṇu — hear from me.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī disse; vṛtaḥ — o escolhido; purohitaḥ — sacerdote; tvāṣṭraḥ — o filho de Tvaṣṭā; mahen­drāya — ao rei Indra; anupṛcchate — depois que ele (Indra) indagou; nārāyaṇa-ākhyam — chamado Nārāyaṇa-kavaca; varma — escudo de defesa feito de um mantra; āha — ele disse; tat — este; iha — isto; eka­-manāḥ — com muita atenção; śṛṇu — ouve-me.

Translation

Tradução

Śrī Śukadeva Gosvāmī said: King Indra, the leader of the demigods, inquired about the armor known as Nārāyaṇa-kavaca from Viśvarūpa, who was engaged by the demigods as their priest. Please hear Viśvarūpa’s reply with great attention.

Śrī Śukadeva Gosvāmī disse: Foi a Viśvarūpa, a quem os semi­deuses incumbiram de exercer a função de sacerdote, que o rei Indra, o líder dos semideuses, indagou sobre o escudo conhecido como Nārāyaṇa-kavaca. Por favor, ouve com muita atenção a resposta de Viśvarūpa.