Skip to main content

Texts 3-4

VERSOS 3-4

Devanagari

Devanagari

धातु: कुहू: सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रात: पूर्णमासमनुक्रमात् ॥ ३ ॥
अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तर: ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगु: पुन: ॥ ४ ॥

Text

Texto

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Synonyms

Sinônimos

dhātuḥ — of Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — and; anumatiḥ — Anumati; tathā — also; sāyam — Sāyam; darśam — Darśa; atha — also; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectively; agnīn — fire-gods; purīṣyān — called the Purīṣyas; ādhatta — begot; kriyāyām — in Kriyā; samanantaraḥ — the next son, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — of Varuṇa; āsīt — was; yasyām — in whom; jātaḥ — took birth; bhṛguḥ — Bhṛgu; punaḥ — again.

dhātuḥ — de Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — e; anumatiḥ — Anumati; tathā — também; sāyam — Sāyam; darśam — Darśa; atha — também; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectivamente; agnīn — deuses do fogo; purīṣyān — chamados de Purīṣyas; ādhatta — gerou; kriyāyām — em Kriyā; samanantaraḥ — o filho seguinte, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — de Varuṇa; āsīt — foi; yasyām — em quem; jātaḥ — nasceu; bhṛguḥ — Bhṛgu; punaḥ — novamente.

Translation

Tradução

Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb.

Dhātā, o sétimo filho de Aditi, teve quatro esposas, chamadas Kuhū, Sinīvālī, Rākā e Anumati. Essas esposas geraram quatro filhos, chamados Sāyam, Darśa, Prātaḥ e Pūrṇamāsa, respectivamente. A esposa de Vidhātā, o oitavo filho de Aditi, chamava-se Kriyā. Vidhātā fecundou Kriyā, em consequência do que ela gerou os cinco deuses do fogo, chamados Purīṣyas. A esposa de Varuṇa, o nono filho de Aditi, chamava-se Carṣaṇī. Bhṛgu, o filho de Brahmā, voltou a nascer no ventre dela.