Skip to main content

Texts 3-4

Sloka 3-4

Devanagari

Dévanágarí

धातु: कुहू: सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रात: पूर्णमासमनुक्रमात् ॥ ३ ॥
अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तर: ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगु: पुन: ॥ ४ ॥

Text

Verš

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Synonyms

Synonyma

dhātuḥ — of Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — and; anumatiḥ — Anumati; tathā — also; sāyam — Sāyam; darśam — Darśa; atha — also; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectively; agnīn — fire-gods; purīṣyān — called the Purīṣyas; ādhatta — begot; kriyāyām — in Kriyā; samanantaraḥ — the next son, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — of Varuṇa; āsīt — was; yasyām — in whom; jātaḥ — took birth; bhṛguḥ — Bhṛgu; punaḥ — again.

dhātuḥ — Dhāty; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — a; anumatiḥ — Anumati; tathā — také; sāyam — Sāyam; darśam — Darśa; atha — také; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — v tomto pořadí; agnīn — bohy ohně; purīṣyān — zvané Purīṣyové; ādhatta — zplodil; kriyāyām — v lůně Kriyi; samanantaraḥ — další syn, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — Varuṇy; āsīt — byla; yasyām — v jejímž lůně; jātaḥ — narodil se; bhṛguḥ — Bhṛgu; punaḥ — znovu.

Translation

Překlad

Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb.

Dhātā, sedmý syn Aditi, měl čtyři manželky, které se jmenovaly Kuhū, Sinīvālī, Rākā a Anumati. Jednotlivým manželkám, počínaje Kuhū, se narodili čtyři synové: Sāyam, Darśa, Prātaḥ a Pūrṇamāsa. Manželka Vidhāty, osmého syna Aditi, se jmenovala Kriyā. V jejím lůně zplodil Vidhātā pět bohů ohně, zvaných Purīṣyové. Manželkou Varuṇy, devátého syna Aditi, byla Carṣaṇī. Z jejího lůna přišel znovu na svět Bhṛgu, syn Brahmy.