Skip to main content

Text 32

Sloka 32

Devanagari

Dévanágarí

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: ।
गावल्गणे क्‍व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥

Text

Verš

tatra sañjayam āsīnaṁ
papracchodvigna-mānasaḥ
gāvalgaṇe kva nas tāto
vṛddho hīnaś ca netrayoḥ
tatra sañjayam āsīnaṁ
papracchodvigna-mānasaḥ
gāvalgaṇe kva nas tāto
vṛddho hīnaś ca netrayoḥ

Synonyms

Synonyma

tatra — there; sañjayam — unto Sañjaya; āsīnam — seated; papraccha — he inquired from; udvigna-mānasaḥ — filled with anxiety; gāvalgaṇe — the son of Gavalgaṇa, Sañjaya; kva — where is; naḥ — our; tātaḥ — uncle; vṛddhaḥ — old; hīnaḥ ca — and bereft of; netrayoḥ — the eyes.

tatra — tam; sañjayam — Sañjayovi; āsīnam — sedícímu; papraccha — tázal se; udvigna-mānasaḥ — plný úzkosti; gāvalgaṇe — synu Gavalgaṇy, Sañjayo; kva — kde je; naḥ — náš; tātaḥ — strýc; vṛddhaḥ — starý; hīnaḥ ca — a zbavený; netrayoḥ — zraku.

Translation

Překlad

Mahārāja Yudhiṣṭhira, full of anxiety, turned to Sañjaya, who was sitting there, and said: O Sañjaya, where is our uncle, who is old and blind?

Mahārāja Yudhiṣṭhira, plný úzkosti, se obrátil na Sañjayu, který tam seděl, a řekl: Ó Sañjayo, kde je náš strýc, který je starý a slepý?