Skip to main content

Text 23

Text 23

Text

Verš

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna
prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna

Synonyms

Synonyma

prakāśānandera śiṣya eka — one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna — equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye — in the assembly of the sannyāsīs; kahe — explains; prabhura kariyā sammāna — respecting Śrī Caitanya Mahāprabhu seriously.

prakāśānandera śiṣya eka — jeden ze žáků Prakāśānandy Sarasvatīho; tāṅhāra samāna — v učenosti se vyrovnal Prakāśānandovi Sarasvatīmu; sabhā-madhye — ve shromáždění sannyāsīch; kahe — vysvětluje; prabhura kariyā sammāna — s úctou ke Śrī Caitanyovi Mahāprabhuovi.

Translation

Překlad

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.

V tomto shromáždění promluvil jeden ze žáků Prakāśānandy Sarasvatīho, který byl stejně učený jako jeho guru, a vzdal Śrī Caitanyovi Mahāprabhuovi veškerou úctu.