Skip to main content

Text 23

Text 23

Text

Texto

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna
prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna

Synonyms

Palabra por palabra

prakāśānandera śiṣya eka — one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna — equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye — in the assembly of the sannyāsīs; kahe — explains; prabhura kariyā sammāna — respecting Śrī Caitanya Mahāprabhu seriously.

prakāśānandera śiṣya eka — uno de los discípulos de Prakāśānanda Sarasvatī; tāṅhāra samāna — igual a Prakāśānanda Sarasvatī en erudición; sabhā-madhye — en la asamblea de sannyāsīs; kahe — explica; prabhura kariyā sammāna — respetando con gran seriedad a Śrī Caitanya Mahāprabhu.

Translation

Traducción

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.

Uno de los discípulos de Prakāśānanda Sarasvatī, que era tan erudito como su guru, tomó la palabra en aquella asamblea, con grandes muestras de respeto por Śrī Caitanya Mahāprabhu.