Skip to main content

Text 22

Text 22

Text

Verš

prabhure praṇata haila sannyāsīra gaṇa
ātma-madhye goṣṭhī kare chāḍi’ adhyayana
prabhure praṇata haila sannyāsīra gaṇa
ātma-madhye goṣṭhī kare chāḍi’ adhyayana

Synonyms

Synonyma

prabhure — unto Lord Śrī Caitanya Mahāprabhu; praṇata haila — offered obeisances; sannyāsīra gaṇa — all the Māyāvādī sannyāsīs; ātma-madhye — among themselves; goṣṭhī kare — discussed; chāḍi’ adhyayana — giving up so-called studies of Vedānta.

prabhure — Pánu Śrī Caitanyovi Mahāprabhuovi; praṇata haila — poklonili se; sannyāsīra gaṇa — všichni māyāvādští sannyāsī; ātma-madhye — mezi sebou; goṣṭhī kare — hovořili; chāḍi' adhyayana — zanechávající takzvaných studií Vedānty.

Translation

Překlad

All the Māyāvādī sannyāsīs offered their obeisances unto Śrī Caitanya Mahāprabhu and then began to discuss His movement, giving up their studies of Vedānta and Māyāvāda philosophy.

Všichni māyāvādští sannyāsī se Śrī Caitanyovi Mahāprabhuovi uctivě poklonili, zanechali svých studií Vedānty a māyāvādské filosofie a začali hovořit o Pánovu hnutí.