Skip to main content

Synonyma

dugdha-abdhi-samāna
stejný jako oceán mléka — Śrī caitanya-caritāmṛta Antya 20.88
amṛta-samāna
jako nektar. — Śrī caitanya-caritāmṛta Madhya 4.117, Śrī caitanya-caritāmṛta Madhya 19.228
rovná nektaru — Śrī caitanya-caritāmṛta Madhya 14.225
jak stvořené z nektaru. — Śrī caitanya-caritāmṛta Antya 4.172
jako nektar — Śrī caitanya-caritāmṛta Antya 16.130, Śrī caitanya-caritāmṛta Antya 17.38
které se vyrovnají nektaru — Śrī caitanya-caritāmṛta Antya 17.38
asura-samāna
stejný jako démon. — Śrī caitanya-caritāmṛta Antya 3.146
bālaka-samāna
jako činnosti malého chlapce — Śrī caitanya-caritāmṛta Antya 19.46
samāna-dharmā
stejně mocná — Śrī caitanya-caritāmṛta Madhya 20.316
duita samāna
obojí je totožné. — Śrī caitanya-caritāmṛta Madhya 17.130
garuḍa-samāna
jako Garuḍu — Śrī caitanya-caritāmṛta Madhya 17.79
kāṣṭha-putalī-samāna
je jako dřevěná loutka. — Śrī caitanya-caritāmṛta Antya 20.92
kṛṣṇera samāna
stejné jako u Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 20.174
samāna-sūtra-nipāte
v bodu na protilehlé straně — Śrīmad-bhāgavatam 5.21.8-9, Śrīmad-bhāgavatam 5.21.8-9
prahlāda-samāna
přesně jako Prahlāda Mahārāja — Śrī caitanya-caritāmṛta Ādi 10.45
samāna-prakāśa
stejný projev — Śrī caitanya-caritāmṛta Ādi 5.175
prāṇa-samāna
život. — Śrī caitanya-caritāmṛta Madhya 12.204
sakhāra samāna
jako přátelé. — Śrī caitanya-caritāmṛta Antya 15.37
samāna
stejného — Śrīmad-bhāgavatam 3.15.27
vždy stejný — Śrīmad-bhāgavatam 4.20.13
vzpřímená — Śrīmad-bhāgavatam 4.31.3
nebo setrvávání uprostřed — Śrīmad-bhāgavatam 5.21.3
upravené stejným způsobem — Śrīmad-bhāgavatam 8.8.41-46
jemuž se nikdo nevyrovná. — Śrī caitanya-caritāmṛta Ādi 7.111
jako — Śrī caitanya-caritāmṛta Ādi 9.52, Śrī caitanya-caritāmṛta Antya 4.185
roven — Śrī caitanya-caritāmṛta Ādi 16.103
se rovná. — Śrī caitanya-caritāmṛta Madhya 2.33
na stejné úrovni — Śrī caitanya-caritāmṛta Madhya 9.31
stejné — Śrī caitanya-caritāmṛta Madhya 15.235
stejné jako — Śrī caitanya-caritāmṛta Antya 15.41
samāna-śīlām
dívka se stejnou povahou — Śrīmad-bhāgavatam 3.21.15
ātma-samāna
přesně takové, jako byl on — Śrīmad-bhāgavatam 5.1.24
samāna-śīleṣu
kteří byli stejně způsobilí jako jejich otec — Śrīmad-bhāgavatam 9.5.26
tomāra samāna
tobě rovný — Śrī caitanya-caritāmṛta Madhya 6.85-86
yāra samāna
s níž rovnocenné — Śrī caitanya-caritāmṛta Madhya 21.115
tāṅhāra samāna
v učenosti se vyrovnal Prakāśānandovi Sarasvatīmu — Śrī caitanya-caritāmṛta Madhya 25.23
sphuliṅga-samāna
jako jiskra. — Śrī caitanya-caritāmṛta Antya 5.119
uddhava-samāna
jako Uddhava. — Śrī caitanya-caritāmṛta Antya 7.45
tṛṇera samāna
stejně jako stéblo trávy. — Śrī caitanya-caritāmṛta Antya 16.126