Skip to main content

TEXT 4

STIH 4

Devanagari

Devanagari

अत्र श‍ूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥

Text

Tekst

atra śūrā maheṣv-āsā
bhīmārjuna-samā yudhi
yuyudhāno virāṭaś ca
drupadaś ca mahā-rathaḥ
atra śūrā maheṣv-āsā
bhīmārjuna-samā yudhi
yuyudhāno virāṭaś ca
drupadaś ca mahā-rathaḥ

Synonyms

Synonyms

atra — here; śūrāḥ — heroes; mahā-iṣu-āsāḥ — mighty bowmen; bhīma-arjuna — to Bhīma and Arjuna; samāḥ — equal; yudhi — in the fight; yuyudhānaḥ — Yuyudhāna; virāṭaḥ — Virāṭa; ca — also; drupadaḥ — Drupada; ca — also; mahā-rathaḥ — great fighter.

atra – ovdje; śūrāḥ – junaci; mahā-iṣu-āsāḥ – vješti strijelci; bhīma-arjuna – Bhīmi i Arjuni; samāḥ – ravni; yudhi – u borbi; yuyudhānaḥ – Yuyudhāna; virāṭaḥ – Virāṭa; ca – također; drupadaḥ – Drupada; ca – također; mahā-rathaḥ – veliki ratnik.

Translation

Translation

Here in this army are many heroic bowmen equal in fighting to Bhīma and Arjuna: great fighters like Yuyudhāna, Virāṭa and Drupada.

U toj vojsci ima mnogo junačkih strijelaca i velikih ratnika, u borbi ravnih Bhīmi i Arjuni, poput Yuyudhāne, Virāṭe i Drupade.

Purport

Purport

Even though Dhṛṣṭadyumna was not a very important obstacle in the face of Droṇācārya’s very great power in the military art, there were many others who were causes of fear. They are mentioned by Duryodhana as great stumbling blocks on the path of victory because each and every one of them was as formidable as Bhīma and Arjuna. He knew the strength of Bhīma and Arjuna, and thus he compared the others with them.

SMISAO: Premda Dhṛṣṭadyumna nije bio važna zapreka pred Droṇācāryinom ogromnom vojnom moći, bilo je mnogo drugih koji su ulijevali strah. Duryodhana ih opisuje kao velike kamene spoticanja na putu pobjede, jer je svaki od njih bio jednako opasan kao Bhīma i Arjuna. Znao je snagu Bhīme i Arjune i zato ih je usporedio s njima.