Skip to main content

Sloka 33

Text 33

Verš

Text

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ
teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ

Synonyma

Synonyms

teṣām — z těchto mnoha synů; tu — ale; ṣaṭ pradhānānām — z nichž šest bylo nejpřednějších; pṛthuśravasaḥ — Pṛthuśravy; ātmajaḥ — syn; dharmaḥ — Dharma; nāma — zvaný; uśanā — Uśanā; tasya — jeho; hayamedha- śatasya — sta obětí aśvamedha; yāṭ — vykonal.

teṣām — out of so many sons; tu — but; ṣaṭ pradhānānām — of whom there were six foremost sons; pṛthuśravasaḥ — of Pṛthuśravā; ātmajaḥ — the son; dharmaḥ — Dharma; nāma — by the name; uśanā — Uśanā; tasya — his; hayamedha-śatasya — of one hundred aśvamedha sacrifices; yāṭ — he was the performer.

Překlad

Translation

Z těchto mnoha synů jich bylo šest nejpřednějších, například Pṛthuśravā a Pṛthukīrti. Syn Pṛthuśravy se jmenoval Dharma a jeho synem byl Uśanā, který vykonal sto obětí koně.

Among these many sons, six were the foremost, such as Pṛthuśravā and Pṛthukīrti. The son of Pṛthuśravā was known as Dharma, and his son was known as Uśanā. Uśanā was the performer of one hundred horse sacrifices.