Skip to main content

Sloka 33

Text 33

Verš

Texto

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ
teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ

Synonyma

Palabra por palabra

teṣām — z těchto mnoha synů; tu — ale; ṣaṭ pradhānānām — z nichž šest bylo nejpřednějších; pṛthuśravasaḥ — Pṛthuśravy; ātmajaḥ — syn; dharmaḥ — Dharma; nāma — zvaný; uśanā — Uśanā; tasya — jeho; hayamedha- śatasya — sta obětí aśvamedha; yāṭ — vykonal.

teṣām — de entre tantos hijos; tu — pero; ṣaṭ pradhānānām — seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ — de Pṛthuśravā; ātmajaḥ — el hijo; dharmaḥ — Dharma; nāma — de nombre; uśanā — Uśanā; tasya — suyo; hayamedha-śatasya — de cien sacrificios aśvamedha; yāṭ — fue quien celebró.

Překlad

Traducción

Z těchto mnoha synů jich bylo šest nejpřednějších, například Pṛthuśravā a Pṛthukīrti. Syn Pṛthuśravy se jmenoval Dharma a jeho synem byl Uśanā, který vykonal sto obětí koně.

De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.