Skip to main content

Sloka 15

Text 15

Verš

Text

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam
ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam

Synonyma

Synonyms

ārabdhaḥ — Ārabdha (byl synem Setua); tasya — jeho (Ārabdhy); gāndhāraḥ — syn jménem Gāndhāra; tasya — jeho (Gāndhāry); dharmaḥ — syn přezdívaný Dharma; tataḥ — jeho (Dharmy); dhṛtaḥ — syn jménem Dhṛta; dhṛtasya — Dhṛty; durmadaḥ — syn jménem Durmada; tasmāt — jeho (Durmady); pracetāḥ — syn jménem Pracetā; prācetasaḥ — Pracety; śatam — sto synů.

ārabdhaḥ — Ārabdha (was the son of Setu); tasya — of him (Ārabdha); gāndhāraḥ — a son named Gāndhāra; tasya — of him (Gāndhāra); dharmaḥ — a son known as Dharma; tataḥ — from him (Dharma); dhṛtaḥ — a son named Dhṛta; dhṛtasya — of Dhṛta; durmadaḥ — a son named Durmada; tasmāt — from him (Durmada); pracetāḥ — a son named Pracetā; prācetasaḥ — of Pracetā; śatam — there were one hundred sons.

Překlad

Translation

Synem Setua byl Ārabdha, synem Ārabdhy Gāndhāra a synem Gāndhāry Dharma. Dharmův syn byl Dhṛta, Dhṛtův syn Durmada a Durmadův syn byl Pracetā, který měl celkem sto synů.

The son of Setu was Ārabdha, Ārabdha’s son was Gāndhāra, and Gāndhāra’s son was Dharma. Dharma’s son was Dhṛta, Dhṛta’s son was Durmada, and Durmada’s son was Pracetā, who had one hundred sons.