Skip to main content

Sloka 15

Text 15

Verš

Texto

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam
ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam

Synonyma

Palabra por palabra

ārabdhaḥ — Ārabdha (byl synem Setua); tasya — jeho (Ārabdhy); gāndhāraḥ — syn jménem Gāndhāra; tasya — jeho (Gāndhāry); dharmaḥ — syn přezdívaný Dharma; tataḥ — jeho (Dharmy); dhṛtaḥ — syn jménem Dhṛta; dhṛtasya — Dhṛty; durmadaḥ — syn jménem Durmada; tasmāt — jeho (Durmady); pracetāḥ — syn jménem Pracetā; prācetasaḥ — Pracety; śatam — sto synů.

ārabdhaḥ — Ārabdha (fue el hijo de Setu); tasya — de él (de Ārabdha); gāndhāraḥ — un hijo llamado Gāndhāra; tasya — de él (de Gāndhāra); dharmaḥ — un hijo llamado Dharma; tataḥ — de él (de Dharma); dhṛtaḥ — un hijo llamado Dhṛta; dhṛtasya — de Dhṛta; durmadaḥ — un hijo llamado Durmada; tasmāt — de él (de Durmada); pracetāḥ — un hijo llamado Pracetā; prācetasaḥ — de Pracetā; śatam — hubo cien hijos.

Překlad

Traducción

Synem Setua byl Ārabdha, synem Ārabdhy Gāndhāra a synem Gāndhāry Dharma. Dharmův syn byl Dhṛta, Dhṛtův syn Durmada a Durmadův syn byl Pracetā, který měl celkem sto synů.

El hijo de Setu fue Ārabdha, el hijo de Ārabdha fue Gāndhāra, y el hijo de Gāndhāra fue Dharma. El hijo de Dharma fue Dhṛta, el hijo de Dhṛta fue Durmada, y el hijo de Durmada fue Pracetā, que tuvo cien hijos.