Skip to main content

Sloka 42

VERSO 42

Verš

Texto

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Synonyma

Sinônimos

pariplavaḥ — Pariplava; sutaḥ — syn; tasmāt — od jeho (Pariplavy); medhāvī — Medhāvī; sunaya-ātmajaḥ — Sunayův syn; nṛpañjayaḥ — Nṛpañjaya; tataḥ — jemu; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — jemu; janiṣyati — narodí se.

pariplavaḥ — Pariplava; sutaḥ — o filho; tasmāt — dele (Pariplava); me­dhāvī — Medhāvī; sunaya-ātmajaḥ — o filho de Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — dele; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — dele; janiṣyati — nascerá.

Překlad

Tradução

Synem Sukhīnaly bude Pariplava a jeho synem zase Sunaya. Sunayovi se narodí syn jménem Medhāvī, Medhāvīmu Nṛpañjaya, Nṛpañjayovi Dūrva a Dūrvovi Timi.

O filho de Sukhīnala será Pariplava, e seu filho será Sunaya. De Sunaya, virá um filho chamado Medhāvī; de Medhāvī, Nṛpañjaya; de Nṛpañjaya, Dūrva, e de Dūrva, Timi.