Skip to main content

Sloka 42

Text 42

Verš

Text

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Synonyma

Synonyms

pariplavaḥ — Pariplava; sutaḥ — syn; tasmāt — od jeho (Pariplavy); medhāvī — Medhāvī; sunaya-ātmajaḥ — Sunayův syn; nṛpañjayaḥ — Nṛpañjaya; tataḥ — jemu; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — jemu; janiṣyati — narodí se.

pariplavaḥ — Pariplava; sutaḥ — the son; tasmāt — from him (Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — the son of Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — from him; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — from him; janiṣyati — will take birth.

Překlad

Translation

Synem Sukhīnaly bude Pariplava a jeho synem zase Sunaya. Sunayovi se narodí syn jménem Medhāvī, Medhāvīmu Nṛpañjaya, Nṛpañjayovi Dūrva a Dūrvovi Timi.

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.