Skip to main content

ŚB 9.22.42

Devanagari

परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥

Text

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Synonyms

pariplavaḥ — Pariplava; sutaḥ — the son; tasmāt — from him (Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — the son of Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — from him; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — from him; janiṣyati — will take birth.

Translation

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.