Skip to main content

ŚB 9.22.43

Devanagari

तिमेर्बृहद्रथस्तस्माच्छतानीक: सुदासज: ।
शतानीकाद् दुर्दमनस्तस्यापत्यं महीनर: ॥ ४३ ॥

Text

timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ

Synonyms

timeḥ — of Timi; bṛhadrathaḥ — Bṛhadratha; tasmāt — from him (Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — the son of Sudāsa; śatānīkāt — from Śatānīka; durdamanaḥ — a son named Durdamana; tasya apatyam — his son; mahīnaraḥ — Mahīnara.

Translation

From Timi will come Bṛhadratha; from Bṛhadratha, Sudāsa; and from Sudāsa, Śatānīka. From Śatānīka will come Durdamana, and from him will come a son named Mahīnara.