Skip to main content

Śrīmad-bhāgavatam 8.10.19-24

Verš

tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

Synonyma

tasya — něho (Mahārāje Baliho); āsan — rozmístěni; sarvataḥ — všude dokola; yānaiḥ — na různých vozidlech; yūthānām — vojáků; patayaḥ — velitelé; asurāḥ — démoni; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kālanābha; atha — také; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajra-daṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; megha-dundubhiḥ — Meghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Utkala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — a; mayaḥ ca — a Maya; tripurādhipaḥ — Tripurādhipa; anye — jiní; pauloma-kāleyāḥ — synové Pulomy a Kāleyové; nivātakavaca-ādayaḥ — Nivātakavaca a další démoni; alabdha-bhāgāḥ — kteří si nemohli vzít podíl; somasya — nektaru; kevalam — pouze; kleśa-bhāginaḥ — démoni, kteří se podíleli na práci; sarve — všichni; ete — démoni; raṇa-mukhe — v čele bitvy; bahuśaḥ — nesmírnou silou; nirjita-amarāḥ — působící velké potíže polobohům; siṁha-nādān — zvuky podobné řevu lvů; vimuñcantaḥ — vydávající; śaṅkhān — lastury; dadhmuḥ — troubili na; mahā-ravān — vytvářející burácivý zvuk; dṛṣṭvā — když viděl; sapatnān — své soupeře; utsiktān — divoké; balabhit — (Pán Indra) obávající se síly; kupitaḥ — rozhněvaný; bhṛśam — nesmírně.

Překlad

Všude kolem Mahārāje Baliho na svých vozech seděli velitelé démonů. Mezi jinými to byl démon Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, synové Pulomy, Kāleyové a Nivātakavaca. Všichni tito démoni byli připraveni o svůj podíl nektaru a podíleli se pouze na práci při stloukání oceánu. Nyní bojovali proti polobohům, a aby povzbudili svá vojska, vydávali burácivý zvuk, podobný řvaní lvů, a hlasitě troubili na lastury. Když Balabhit, Pán Indra, viděl toto chování svých zuřivých protivníků, nesmírně se rozzlobil.