Skip to main content

Sloka 6

Text 6

Verš

Text

kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat
kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat

Synonyma

Synonyms

kakudaḥ — z lůna Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — od něho; kīkaṭaḥ — Kīkaṭa; tanayaḥ — syn; yataḥ — z něhož; bhuvaḥ — Země; durgāṇi — mnoho polobohů, ochránců tohoto vesmíru (který se nazývá Durgā); yāmeyaḥ — Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — jemu (Svargovi); abhavat — narodil se.

kakudaḥ — from the womb of Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — from him; kīkaṭaḥ — Kīkaṭa; tanayaḥ — son; yataḥ — from whom; bhuvaḥ — of the earth; durgāṇi — many demigods, protectors of this universe (which is called Durgā); yāmeyaḥ — of Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — from him (Svarga); abhavat — was born.

Překlad

Translation

Kakud porodila syna Saṅkaṭu, jehož syn se jmenoval Kīkaṭa. Z Kīkaṭy vzešli polobozi zvaní Durga. Yāmi měla syna jménem Svarga, jehož syn se jmenoval Nandi.

From the womb of Kakud came the son named Saṅkaṭa, whose son was named Kīkaṭa. From Kīkaṭa came the demigods named Durgā. From Yāmi came the son named Svarga, whose son was named Nandi.