Skip to main content

Sloka 6

Text 6

Verš

Texto

kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat
kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat

Synonyma

Palabra por palabra

kakudaḥ — z lůna Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — od něho; kīkaṭaḥ — Kīkaṭa; tanayaḥ — syn; yataḥ — z něhož; bhuvaḥ — Země; durgāṇi — mnoho polobohů, ochránců tohoto vesmíru (který se nazývá Durgā); yāmeyaḥ — Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — jemu (Svargovi); abhavat — narodil se.

kakudaḥ — del vientre de Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — de él; kīkaṭaḥ — Kīkaṭa; tanayaḥ — hijo; yataḥ — de quien; bhuvaḥ — de la Tierra; durgāṇi — muchos semidioses, protectores de este universo (que recibe el nombre de Durgā); yāmeyaḥ — de Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — de él (de Svarga); abhavat — nació.

Překlad

Traducción

Kakud porodila syna Saṅkaṭu, jehož syn se jmenoval Kīkaṭa. Z Kīkaṭy vzešli polobozi zvaní Durga. Yāmi měla syna jménem Svarga, jehož syn se jmenoval Nandi.

Del vientre de Kakud nació un hijo que se llamó Saṅkaṭa, cuyo hijo fue Kīkaṭa. De Kīkaṭa provienen los semidioses durga. El hijo de Yāmi se llamó Svarga, y el hijo de este, Nandi.