Skip to main content

Sloka 32

Text 32

Verš

Text

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyma

Synonyms

svarbhānoḥ — Svarbhānua; suprabhām — se Suprabhou; kanyām — dcerou; uvāha — oženil se; namuciḥ — Namuci; kila — vskutku; vṛṣaparvaṇaḥ — Vṛṣaparvy; tu — ale; śarmiṣṭhām — se Śarmiṣṭhou; yayātiḥ — král Yayāti; nāhuṣaḥ — syn Nahuṣi; balī — velice mocný.

svarbhānoḥ — of Svarbhānu; suprabhām — Suprabhā; kanyām — the daughter; uvāha — married; namuciḥ — Namuci; kila — indeed; vṛṣaparvaṇaḥ — of Vṛṣaparvā; tu — but; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — King Yayāti; nāhuṣaḥ — the son of Nahuṣa; balī — very powerful.

Překlad

Translation

Suprabhā, dcera Svarbhānua, byla provdána za Namuciho. Dcera Vṛṣaparvy jménem Śarmiṣṭhā byla věnována mocnému králi Yayātimu, synovi Nahuṣi.

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.