Skip to main content

Śrīmad-bhāgavatam 6.6.32

Texto

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Palabra por palabra

svarbhānoḥ — de Svarbhānu; suprabhām — Suprabhā; kanyām — la hija; uvāha — casada; namuciḥ — Namuci; kila — en verdad; vṛṣaparvaṇaḥ — de Vṛṣaparvā; tu — pero; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — el rey Yayāti; nāhuṣaḥ — el hijo de Nahuṣa; balī — muy poderoso.

Traducción

La hija de Svarbhānu llamada Suprabhā se casó con Namuci. La hija de Vṛṣaparvā llamada Śarmiṣṭhā fue ofrecida al poderoso rey Yayāti, el hijo de Nahuṣa.