Skip to main content

Text 177

Text 177

Verš

Texto

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī
tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

Synonyma

Palabra por palabra

tāṅra saṅge — s ním; mahāprabhu — Śrī Caitanya Mahāprabhu; kari iṣṭagoṣṭhī — hovořící o duchovních tématech; tāṅra — jeho; ājñā — nařízení; lañā — poté, co přijal; āilā — přišel; purī kāmakoṣṭhī — do Kámakóšthí-purí.

tāṅra saṅge — con él; mahāprabhu — Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī — tras hablar de temas espirituales; tāṅra — suya; ājñā — orden; lañā — tras recibir; āilā — fue; purī kāmakoṣṭhī — a Kāmakoṣṭhī-purī.

Překlad

Traducción

Po rozhovorech s Pánem Śivou si Śrī Caitanya Mahāprabhu vyžádal jeho svolení k odchodu a odebral se do Kámakóšthí-purí.

Después de hablar con el Señor Śiva, Śrī Caitanya Mahāprabhu pidió permiso para irse y fue a Kāmakoṣṭhī-purī.