Skip to main content

Word for Word Index

sa-goṣṭhī
con sus compañías — Śrīmad-bhāgavatam 4.22.23
sannyāsī-goṣṭhī
la compañía de sannyāsīs māyāvādīsCC Ādi-līlā 7.55
goṣṭhī
familiares — CC Madhya-līlā 1.45
grupo — CC Madhya-līlā 5.26
los familiares y amigos — CC Madhya-līlā 5.38
una conversación — CC Madhya-līlā 8.243
debate — CC Madhya-līlā 9.77, CC Madhya-līlā 9.253
conversación — CC Antya-līlā 4.136
la familia — CC Antya-līlā 9.37, CC Antya-līlā 9.61
iṣṭa-goṣṭhī
conversación entre amigos — CC Madhya-līlā 6.93
conversación espiritual — CC Madhya-līlā 8.262
conversaciones — CC Madhya-līlā 9.322
conversaciones de varios tipos — CC Madhya-līlā 20.41
hablando juntos — CC Antya-līlā 1.49
conversación — CC Antya-līlā 1.60
conversación — CC Antya-līlā 4.52, CC Antya-līlā 16.17
conversación sobre temas espirituales — CC Antya-līlā 10.54
kari iṣṭa-goṣṭhī
tras hablar de temas espirituales — CC Madhya-līlā 9.177
goṣṭhī kaila
habló — CC Madhya-līlā 9.237
iṣṭa-goṣṭhī kari’
tras comentar muchos temas — CC Madhya-līlā 9.302
tras conversar — CC Madhya-līlā 19.247
goṣṭhī kare
comentaron — CC Madhya-līlā 25.22
goṣṭhī kari’
conversando — CC Antya-līlā 3.49
iṣṭha-goṣṭhī
hablar de Kṛṣṇa — CC Antya-līlā 8.10